Uncategorized

पक्षिणां प्रति मानवस्य संवेदनशीलता अपेक्षिता अस्ति

पक्षिमित्रः मानिकपुरी

संवाददाता परभणी—

पक्षिणः स्वीयं भाषाम् अनुभवन्ति। ते मानवस्य मित्राणि भवन्ति। सदा मानवाय सहाय्यं कुर्वन्ति। पक्षिणां दुःखं, वेदना, सुखं च ज्ञातुं शक्ताः भवन्ति। अतः पक्षिप्रजातीनां नाशं विना तेषां संरक्षणाय मानवेन संवर्धकः भवितव्यम्। तस्मात् पक्षिणां प्रति मानवः सदा संवेदनशीलः भवेत्। इति पक्षिमित्रः मानिकपुरी महोदयः उक्तवान्।

चतुरङ्गप्रतिष्ठानस्य परभणी च बालविद्यामन्दिरस्य वैभवनगर च संस्थयोः संयुक्तेन आयोज्यमाने शालेयव्याख्यानमालेऽस्मिन् मानिकपुरी महोदयः पक्षिणः आगच्छन्ति अङ्गणे इत्यस्मिन्विषये वक्तुं काले उक्तवान्।

तस्मिन्काले प्रशालायाः मुख्याध्यापकः श्रीमान् अरुणबोराडे अध्यक्षपदे स्थितः। जिजाऊज्ञानतीर्थस्य बालव्याख्याता कुमारी स्नेहल नीलवर्ण, प्रतिष्ठानस्य अध्यक्षः विलासः पानखडे च उपस्थिताः।

पुनः भाषमाणः मानिकपुरी महोदयः उक्तवान् – भारते प्राचीनकालेऽपि अनेकाः पक्षिअभ्यासकाः, संशोधकाः च अभवन्। तैः विविधानि निरीक्षणानि कृत्वा पक्षिषु विषये लेखनं कृतमस्ति। पक्षिसेवा कुर्वन्तः डॉ. रंजीतलाड इत्यादयः विद्यमानाः, येन पक्षिणः जीविताः भवन्ति। अन्यस्य पाचनं प्रति च चिन्तनं कर्तव्यमस्ति। एषा भावना मानवेन पक्षिणां च संरक्षणाय आवश्यकः। पक्षिविष्टायाः बीजानि पतित्वा वृक्षाणां अंकुरणं भवति। अतो हि पक्षिणः वृक्षसंवर्धकाः इव दृश्यन्ते।

ते पुनः उक्तवन्तः – पक्षिणः कृषिक्षेत्रेषु किटकाः आळ्याः च भक्षयन्ति। तस्मात् ते कृषकाणां सहायं कुर्वन्ति। यदि पक्षिणः अप्रियं कुर्युः, तर्हि ते अशान्ताः भवन्ति। पक्षिमित्रः सलीमअली महोदयः उक्तवान् – यदि मानवः म्रियेत, तर्हि पक्षिणः अप्रभाविताः भवन्ति। किन्तु यदि पक्षिणः नश्यन्ति, तर्हि मानवः अपि जीवितुं अशक्तः भविष्यति। तस्मात् विद्यार्थिभिः डॉ. सलीमअली, मारुतिचित्तमपल्ली, किरणमोर, किरणपुरन्दर इत्यादीनां पक्षिअभ्यासकानां पुस्तके पठित्वा पक्षिअभ्यासं कर्तव्यम्। पक्षिमित्रं भूत्वा सुखेन जीवनं जेतव्यम्। सर्वाः वस्तुयः न केवलं अंकप्राप्तये भवति, अपि तु जीवनाय कर्तव्या भवन्ति।

कुमारी स्नेहल नीलवर्णा उक्तवती – स्त्रीणां प्रश्नेषु सद्यस्थितौ च स्वीयं मतं व्यक्तवती। स्त्रीभिः शिक्षायाः विना अन्यः उपायः नास्ति। शिक्षायाः द्वारा जिजाऊ, सावित्रीफुले इत्यादीनां आदर्शं गृहित्वा महत्त्वं प्राप्तव्यम्।

प्रशालायाः मुख्याध्यापकः श्री अरुण बोराडे महोदयः चतुरङ्गप्रतिष्ठानस्य अस्य स्तुत्यकार्यस्य अभिनन्दनं कृत्वा विद्यार्थिभ्यः पक्षिणां निरीक्षणाय आवाहनं कृतवान्।

कार्यक्रमस्य सूत्रसञ्चालनं प्रास्ताविकं च सुभाषः ढगे महोदयेन कृतम्। कृतज्ञता व्यक्तं बालभौः दण्डवते महोदयेन।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button