कर्मयोगः भारतीयसंस्कृतेः प्रेरणा
जगद्गुरुः हंपी विरूपाक्षः श्रीक्षेत्र टाकळी- आशीर्वचनम्
पूर्णा –
“फलस्य अपेक्षां विना कर्म कर्तुं प्रेरणा भारतीयसंस्कृतेः मूलभूतं तत्त्वं अस्ति। श्रेष्ठैः ऋषिमुनिभिः मानवीयजीवनस्य सार्थकत्वाय कर्मयोगस्य मार्गदर्शनं कृतम्। तस्य अनेकानि तत्त्वानि गम्भीरं विचारं च आचरणं च भाव्यं, इति श्रीमद् जगद्गुरुः हंपीपीठस्य शंकराचार्यः हंपी विरूपाक्षः (कर्नाटकदेशीयः) दिनाङ्के १० जनवरी २०२५ तमे दिने उक्तवान्।
श्रीक्षेत्रे धनगरटाकळी इत्यस्मिन् सद्गुरोः दाजीमहाराजस्य जन्मोत्सवः च सच्चिदानन्दवेदस्वाध्यायप्रतिष्ठानस्य रजतजयन्त्याः निमित्तं आयोजिते समारोहे आशीर्वचनं दत्त्वा जगद्गुरुः उक्तवान्। व्यासपीठे भागवतभूषणः ज्योतिषाचार्यः पण्डितः अतुलशास्त्री भगरे गुरुः च उपस्थिताः आसन्।
प्रारम्भे वेदमूर्तिः उमेशमहाराजः च सौ. अपर्णा टाकळीकरः च वेदमूर्तिः अवधूतमहाराजः च सौ. अश्विनी टाकळीकरः च वैदिकमन्त्रघोषेण विधिवत् पाद्यपूजां कृतवन्तः। तदनन्तरं संयोजकैः पुष्पार्चनं कृत्वा जगद्गुरोः सम्मानं कृतम्। कङ्कुमार्चनं च सम्पन्नम्।
आशीर्वचनप्रसङ्गे जगद्गुरुः उक्तवान् यत् – “भारतीयसंस्कृतेः भगवान् श्रीकृष्णः परमात्मा मानवीयजीवनस्य संचालनाय ‘मॅन्युअल’ रूपेण भगवद्गीतां दत्तवान्। तस्यां ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ इति श्लोकः जीवनस्य मूलमन्त्रः इति निर्दिष्टः। श्रीकृष्णेन दुष्कर्मिणः कंसः, जरासन्धः, नरकासुरः इत्यादीनां संहारः कृतः। कौरवपाण्डवयुद्धे अपि कौरवाय सैन्यं दत्त्वा अर्जुनस्य सारथित्वं कृतवान्। एतेषु सर्वेषु कर्मसु फलं न अपेक्षितम्। तेन निष्कामकर्मयोगस्य दीक्षा प्रदानं कृतम्। एषः सिद्धान्तः मानवीयजीवने आचरणीयः। ‘सर्वे जनाः सुखिनः भवन्तु’ इत्याशयः ततः फलं लभेत।
भारतीयसंस्कृतेः विज्ञानस्य च सम्बन्धं स्पष्टीकृत्य गङ्गाजलस्य, मन्त्राभिषेकस्य, नामस्मरणस्य च महत्त्वं प्रतिपादितम्। धैर्यं, साहसम्, शक्तिः, मोक्षः च एतानि पैसैः न प्राप्यन्ते, केवलं नामस्मरणेन एव प्राप्यन्ते, इति तैः उक्तम्।
विशेषः:
रक्तदाताः अभवन् जगद्गुरुः
हंपीपीठस्य जगद्गुरुः शंकराचार्यः हंपी विरूपाक्षः टाकळीस्थे आरोग्यशिबिरं दृष्ट्वा रक्तदानं अपि कृतवान्। ते संतवर्यः गङ्गाजीबापूगोसेवाप्रकल्पं च निरीक्षितवन्तः। गोसेवायाः कार्यं भारतस्य सर्वत्र विस्तृतिं प्राप्नुयात्, इति तैः अभिप्रेतम्।