जिलाप्रशासनं नागरिकेभ्यः आह्वानं करोति यत् ते बाढजलं न गच्छन्तु
जिलाप्रशासनं नागरिकेभ्यः आह्वानं करोति यत् ते बाढजलं न गच्छन्त

परभणी– मण्डले द्विदिनात् प्रचण्डवृष्ट्या मण्डलस्य २३ ग्रामाः कटिताः, एनडीआरएफ-दलः मण्डलप्रशासनं च स्थितिं निरीक्षमाणाः सन्ति। जिलाप्रशासनं एनडीआरएफ-दलं च बाढस्य स्थितिं निबद्धुं सज्जाः इति जिला आपदा प्रबन्धन विभागस्य अध्यक्षः कलेक्टरः रघुनाथ गावडे इत्यनेन प्रेसविज्ञप्तिद्वारा सूचितम्।विगत २४ घण्टेषु मण्डले १३८.४ मि.मी. २०२४ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् अद्यपर्यन्तं ७१८.७ मि.मी. वर्षा अभवत् । अत्यधिकवृष्ट्या प्रभावितानां मण्डलानां संख्या ५० अस्ति ।अस्याः मण्डलस्य पाथरीमण्डले (३१४.५ मि.मी.) सर्वाधिकं वर्षा अभवत्।मण्डलस्य प्रमुखेषु जलजलाशयेषु उत्तममात्रायां जलं प्राप्तम् अस्ति तथा च येलदरी-जलबन्धः ५३ प्रतिशतं, निम्नदुधना-जलबन्धः ६२ प्रतिशतं, ढालेगाव-उच्चस्तरीयजलबन्धः, तारुगव्हाण, मासोली-जलबन्धः च शतप्रतिशतम् पूर्णः अस्ति।
उद्धारकार्यस्य वर्तमान स्थितिः
सेलु तालुकायां मौजे वाई बोथ् इत्यत्र एकस्मिन् कृषिक्षेत्रे भारतीयसेनासेनायाः दलेन ६ जनान् सुरक्षितस्थानं प्रति स्थानान्तरितम्। अपि च भारतीयसेनायाः दलस्य माध्यमेन उद्धारकार्यं प्रचलति।जिन्तूरतालुकस्य बोर्डीग्रामे एकः व्यक्तिः जलप्रलयजलेन फसितवान्, सोनपेठतालुकस्य मौजेशेलगांवनगरे षट् जनाः उद्धारिताः।
जिन्तूर तालुके निवली बु., कडासवंगी, वर्ना, नागापुर, बोरी, मुडा, आसेगांव, बोर्डी, दोहरा, शेलगांव इत्यत्र कर्पारा नदीतः जलस्य कारणेन मण्डलस्य केचन ग्रामाः कटिताः सन्ति।
सोनपेठ तालुकायाम शिरोरी, थडी पिम्पलगांव, मानवत तालुकायाम मानोली, वजुर बुद्रुक पालम तालुकायाम् च । सेलु तालुकस्य अर्खेड्, उमरखेड्, सायाला, सेलु एवं बोथ्, ब्रह्मवाकडी, रोहिना काजले, रावा इत्यादयः कुलम् २३ ग्रामाः कटिताः सन्ति।