”
परभणी- अत्र शारदा महाविद्यालये महाराष्ट्र शासनस्य “वाचनसंकल्प महाराष्ट्रस्य च विद्यालयसंपर्क अभियानं” योजनया वाचनसंस्कृतिं प्रोत्साहयन्तं कार्यक्रमं आयोजीतं। कार्यक्रमस्य प्रारम्भे ग्रंथदिंडी कृतं, यत्र संविधानग्रंथं आयोज्य ग्रंथदिंडीने याति। ग्रंथदिंडीं पोलिस अधीक्षकः रविन्द्रसिंह परदेशी च जिल्हाधिकारी रघुनाथ गावडे स्वीकृतं कृत्वा कंधेपरि धृतवन्तौ। ततः स्वर्गीय हेमराजजी जैनस्य प्रतिमायां पुष्पहारं अर्पित्य ग्रंथप्रदर्शनस्य उद्घाटनं कृतं।
अस्मिन कार्यक्रमे अध्यक्षतां परभणी जिल्हा जिल्हाधिकारी च मॉडेल इंग्लिश एज्युकेशन सोसायटी अध्यक्ष महो. रघुनाथजी गावडे प्राप्तं च प्रमुखे अतिथे पोलिस अधीक्षक महो. रविन्द्रसिंह परदेशी उपस्थितं। कार्यक्रमे व्यासपीठे डॉ. बबन पवार (प्रधानाचार्य), डॉ. श्यामसुंदर वाघमारे (उपप्रधानाचार्य), डॉ. संजय जोशी (प्रधानाचार्य), नितीन जैस्वाल (मुख्याध्यापक), कार्यक्रमस्य संयोजक प्रा. डॉ. प्रशांत मेने च प्रा. डॉ. सचिन खडके उपस्थितास्मिन।
तदानीं पोलिस अधीक्षक रविन्द्रसिंह परदेशी उक्तवन्तः- “वाचनस्य कारणे व्यक्तित्वविकासः संभवति। वाचनसंस्कृतिं शिक्षकेषु रुजितां यथा, तत्कारणे वाचनं स्थिरं यथावत् अस्ति। अतः आजेभ्यः पिढीयेभ्यः, मोबाइलमधि अधिकं समयं न गच्छन्तु, वाचनाय समर्पयन्तु। यः कश्चिदपि व्यक्तित्वं, सः वाचनस्य कारणेण एव अस्मिन अवस्थायां स्थितः अस्ति।”
तत्क्षणं जिल्हाधिकारी रघुनाथ गावडे वचनं कृतवन् “वाचनस्य कारणे महान् विभूतयः निर्मिताः सन्ति। आजेभ्यः पिढीयेभ्यः नेतृत्वे सक्षमत्वं वाचनस्य कारणेण एव प्राप्तं अस्ति। वाचिष्यसि तर्हि लाभः, अतः शिक्षकेभ्यः विद्यार्थिनां मध्ये वाचनस्य आदर्शं निर्मेयुः।”
कार्यक्रमे सूत्रसंचालनं प्रा. डॉ. नवनाथ सिंगापूरे कृतं, पाहुण्येभ्यः परिचयं डॉ. श्यामसुंदर वाघमारे कृतं, प्रारंभवाक्यं प्राचार्य डॉ. बबन पवार कृतं च आभारप्रदर्शनं प्रा. डॉ. प्रशांत मेने कृतं।
अस्मिन कार्यक्रमे शारदा विद्यालये प्राथमिकमाध्यमिकं, मॉडेल इंग्लिश स्कूलं, कनिष्ठ वरिष्ठमहाविद्यालये विद्यार्थिनः शिक्षकाः प्रशासकाः च विस्तृतं उपस्थिताः। कार्यसिद्धिं आय क्यू ए सी समन्वयकः डॉ. संतोष नाकाडे, प्रा. डॉ. सुनील बल्लाळ, डॉ. भगवान पाटील, डॉ. काझी कलिमोद्दिन, डॉ. हनुमंत शेवाळे, डॉ. ज्ञानोबा मुंढे, सुरेश जयपूरकर, प्रकाश काळे, राजाराम मुत्रटकर, तनुजा रासवे, सुनंदा राजगुरू, राजकुमार नागुल्ला, जावेद शेख प्रयासिताः।