Uncategorized

शिलालवणस्य वास्तविकता…

"एते आङ्ग्लाः कथं शिलालवणेन सह क्रीडन्ति स्म?"

भारतात् कथं अन्तर्धानं जातम्… भवन्तः अवश्यं चिन्तयन्ति यत् एतत् शिलालवणं कथं भवति??  अद्य भवद्भ्यः वदामः यत् लवणस्य मुख्याः प्रकाराः के सन्ति।  एकं समुद्रलवणं, अपरं शिलालवणं सज्जं न भवति, पूर्वमेव निर्मितम् अस्ति।  सम्पूर्णे उत्तरभारतीय उपमहाद्वीपे खनिजशिलालवणं ‘सेंधानमक’ अथवा ‘सैन्धव नामक’, लाहोरीलवण इत्यादिनाम्ना प्रसिद्धम् अस्ति, यस्य अर्थः ‘सिन्धस्य अथवा सिन्धुप्रदेशात् आगमनम्’ इति  लवणस्य बृहत् पर्वताः, सुरङ्गाः च सन्ति ।  इदं लवणं ततः आगच्छति।  अधुना स्थूलखण्डेषु उपलभ्यते ।

अधुना भूमौ अपि उपलभ्यते, हृदयाय हितकरं भवति, पाचने सहायकं भवति तथा च पाचने सहायकं भवति, त्रिदोषशामकम्, शितवीर्य अर्थात् प्रकृतौ शीतं, पचने लघु।  अनेन पाचनरसाः वर्धन्ते ।  अतः : त्वं अस्मात् समुद्रलवणजालात् बहिः असि।  कृष्णलवणं, शिलालवणं प्रयोजयन्तु, यतः एतत् प्रकृत्या निर्मितं भवति, भारते १९३० तः पूर्वं कोऽपि समुद्रलवणं न खादति स्म, विदेशीयाः कम्पनयः स्वातन्त्र्यात् पूर्वं भारते लवणव्यापारे संलग्नाः सन्ति, तेषां आग्रहेण एव आङ्ग्लभाषा ।

अधुना अवगच्छन्तु यत् क्रीडा किम् आसीत्??  क्रीडा आसीत् यत् विदेशीयकम्पनीभ्यः लवणं विक्रीय महत् लाभं लुण्ठनं च कर्तव्यं भवति, अतः सम्पूर्णे भारते नूतनं वस्तु प्रसारितम् यत् आयोडीनयुक्तं लवणं खादति, आयोडीनयुक्तं लवणं खादति।  भवन्तः सर्वे आयोडीनस्य अभावं कुर्वन्ति।  स्वास्थ्याय इत्यादीनि वस्तूनि प्रायोजितरूपेण सम्पूर्णे देशे प्रसारितानि आसन्।  तथा च लवणं यत् कदाचित् प्रतिकिलो २ तः ३ रुप्यकाणि विक्रीयते स्म।  तस्य स्थाने आयोडीनलवणस्य मूल्यं प्रत्यक्षतया प्रतिकिलोग्रामं ८ रुप्यकाणि यावत् अभवत् अद्यत्वे २० रुप्यकाणि अपि अतिक्रान्तम् अस्ति ।

विश्वस्य ५६ देशैः ४० वर्षपूर्वं अतिरिक्तं आयोडीनयुक्तं लवणं प्रतिषिद्धम् आसीत् न तु अमेरिकादेशे, न तु फ्रान्सदेशे, न तु डेन्मार्कदेशे १९५६ तमे वर्षे आयोडीनयुक्तं लवणं प्रतिषिद्धम्।किमर्थम्??  तेषां सर्वकारः अवदत् यत् वयं तान् आयोडीनयुक्तं लवणं पोषयामः (१९४० तः १९५६ पर्यन्तं) अधिकांशः जनाः नपुंसकाः अभवन्!  जनसंख्यायाः एतावता न्यूनता अभवत् यत् देशस्य विलुप्ततायाः संकटः आसीत् ।

तेषां वैज्ञानिकाः तान् आयोडीनयुक्तं लवणं निवारयितुं पृष्टवन्तः अतः ते तस्य प्रतिबन्धं कृतवन्तः ।  तथा च प्रारम्भिकेषु दिनेषु यदा अस्माकं देशे आयोडीनस्य एषा क्रीडा आरब्धा तदा अस्य देशस्य निर्लज्जाः नेतारः एतादृशं नियमं कृतवन्तः यत् भारते आयोडीनरहितं लवणं विक्रेतुं न शक्यते।  किञ्चित्कालपूर्वं कश्चन न्यायालये प्रकरणं कृतवान् अयं प्रतिबन्धः हृतः।
कतिपयवर्षेभ्यः पूर्वं कोऽपि समुद्रलवणं न खादति स्म, सर्वे केवलं शिलालवणं खादन्ति स्म ।

शिलालवणस्य लाभाः :- रक्तचापः अत्यन्तं गम्भीराः रोगाः च शिलालवणस्य प्रयोगेन नियन्त्रिताः भवन्ति यतः तत् अम्लं नास्ति, तत् क्षारीयं भवति यदा क्षारीयं वस्तु द्रवेण सह मिश्रितं भवति तदा तत् तटस्थं भवति तथा च अम्लतायाः अन्तः एव भवति रक्तं गतं भवति शरीरस्य ४८ रोगाः चिकित्सिताः भवन्ति, एतत् लवणं शरीरे पूर्णतया विलीनं भवति।  तथा च शिलालवणस्य शुद्धतायाः कारणात् एकेन अपि वस्तुना ज्ञातुं शक्यते यत् सर्वे उपवाससमये केवलं शिलालवणं खादन्ति।  अतः चिन्तयतु यत् समुद्रलवणं यत् भवतः उपवासं दूषयितुं शक्नोति तत् भवतः शरीराय कथं लाभप्रदं भवितुम् अर्हति??
शिलालवणं शरीरे ९७ पोषकद्रव्याणां न्यूनतां पूरयति । एतेषां पोषकद्रव्याणां अपूर्णाभावात् पक्षाघातस्य आक्रमणस्य बृहत्तमः जोखिमः भवति शिलालवणस्य विषये आयुर्वेदे उक्तं यत् भवन्तः तत् खादितव्याः यतः शिलालवणेन वात, पित्तं, कफं च दूरं भवति।

पाचने सहायकं भवति तथा च हृदयस्य कृते लाभप्रदं पोटेशियमं मैग्नीशियमं च भवति ।  एतदेव न, लवणभास्कर, पाचनचूर्ण इत्यादिषु आयुर्वेदिकौषधेषु अपि अस्य उपयोगः भवति ।
समुद्रलवणस्य खतरनाकाः दोषाः : आयुर्वेदस्य अनुसारम् एतत् समुद्रलवणं स्वयमेव अतीव खतरनाकम् अस्ति ।  यतः कम्पनयः तस्मिन् अतिरिक्तं आयोडीनं योजयन्ति।  अधुना आयोडीनस्य द्वौ प्रकारौ स्तः, एकः ईश्वरेण निर्मितः, लवणे पूर्वमेव वर्तते ।  द्वितीयं “औद्योगिकं आयोडीनम्” यत् अतीव भयङ्करं भवति ।  अतः कम्पनयः समुद्रलवणं अतिरिक्तं औद्योगिकं आयोडीनं योजयन्ति यत् पूर्वमेव खतरनाकं भवति तथा च सम्पूर्णदेशाय विक्रयन्ति।  यस्मात् कारणात् वयं बहवः गम्भीराः रोगाः पीडिताः स्मः।  एतत् लवणं मनुष्यैः कारखानेषु निर्मितं भवति ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button