निराधारा मनोरुग्णमाता योजनाघरतः (स्मितसंस्थया, मुम्बापुरी) २०२४ संवत्सरस्य कै.सौ.कमलताईजामकरदर्पणपुरस्कारः घोषितः।
परभणीप्रदेशे कै.सौ.कमलताईजामकरमहाभागायाः स्मृत्यर्थं समर्प्यमाणः प्रतिष्ठितः दर्पणपुरस्कारः एषः वर्षे मुम्बायां स्मितसंस्थायाः संस्थापकायाः योजनाघरतायै प्रदत्तः। सा निराधाराणां मनोरुग्णानां च मातृस्वरूपेण प्रसिद्धा समाजसेविका अस्ति।
पुरस्कारस्य परम्परा:
महाराष्ट्रराज्यस्य पूर्वमन्त्री भारतभूषणरावसाहेबजामकरमहाभागाः सामाजिकसेवार्थं उत्कृष्टकार्यं कुर्वन्तीं महत्सु महिलासु सम्मानं प्रदातुं कै.सौ.कमलताईजामकरदर्पणपुरस्कारस्य स्थापनां कृतवन्तः। अद्यत्वे अयं पुरस्कारः द्वाविंशतितमं संवत्सरं प्राप्नोति।
प्राचीनः पुरस्कारप्राप्तयः:
अस्य पुरस्कारस्य पूर्वं सिंधुताईसपकालः, डॉ.मन्दाताईआमटे, राणिबङ्गमहाभागा, पद्मश्रीराहीबाईपोपेरे, डॉ.हेमलतापाटीलमहाभागाः च सम्मानिताः।
योजनाघरतायाः कार्यं:
योजनाघरतः स्वयं मदरतेरेसामहाभागायाः अनाथाश्रमे संवर्धिता अस्ति। तया विगते अष्टाविंशतिवर्षेषु निराधाराणां मनोरुग्णानां वृद्धजनानां च सेवायां समर्पणं कृतम्।
२०१७ संवत्सरे स्मितसंस्थायाः स्थापनेन, तया गरीबानाथानां च मानसिकरोगयुक्तानां जनानां सेवायां विशेषं कार्यं कृतम्।
सेवायाः विविधक्षेत्राणि:
1. निवासं, अन्नं, आरोग्यं च प्रदातुं शास्त्रसम्मतं व्यवस्थायाः आयोजनम्।
2. आर्ट ऑफ लिविंग, झुम्बा, योगः, भजनं, कीर्तनं च इत्यादीनि मनोरञ्जनात्मकाः उपक्रमाः।
3. निराधारजनानां आहारादेः स्वास्थ्यस्य च विशेषं ध्यानम्।
4. महिलासक्षमीकरणं, कुष्ठरोग्यसेवा, विशेषशिशूनां पालनं च।
चयनसमितिः:
कै.सौ.कमलताईजामकरदर्पणपुरस्कारनियन्त्रणसमित्याः अध्यक्षः हेमन्तजामकरमहाभागः, उपाध्यक्षः ॲड्वोकेटबालासाहेबजामकरः, सचिवः विजयजामकरः, सहसचिवः अनिलमोरेमहाभागः च योजनाघरतायाः नाम चयनं कृत्वा पुरस्कारं प्रदानं करिष्यन्ति इति ज्ञापितम्।