–
परभणी: संत तुकारामः कला-विज्ञान-महाविद्यालयस्य परभणी इत्यस्य राष्ट्रीय सेवा योजना विभागस्य आयोजनेन 2025 तमे वर्षे जनवरि मासस्य 15 दिनाङ्कतः 21 दिनाङ्कपर्यन्तं परभणी जनपदस्य मुरुंबा ग्रामे “माझ्या भारत देशासाठी, डिजिटल साक्षरतेसाठी” (मम भारतदेशाय, डिजिटल साक्षरतायै) इति विषये विशेषयुवकशिविरस्य आयोजनं सम्पन्नम्। अस्य शिविरस्य समापनसमारम्भः संत तुकारामः तथा संत गाडगे महाराजः इत्येतयोः प्रतिमापूजनमन्त्रेण आरब्धः।
अस्य कार्यक्रमस्य अध्यक्षः प्राचार्यः प्रो. गणेशः मुळे इत्यासीत्। मुख्यातिथयः डॉ. वसंतरावः भोसले (पूर्वः परीक्षा नियंत्रकः, स्वामी रामानन्द तीर्थः मराठवाडा विश्वविद्यालयः, नांदेडः, तथा प्राचार्यः कै. सौ. कमलताई जामकरः महिला-महाविद्यालयः, परभणी), प्रो. अरुणः पडघनः (जिला समन्वयकः, राष्ट्रीय सेवा योजना, परभणी), डॉ. तुकारामः फिसफिसे (पूर्वः जिला समन्वयकः, राष्ट्रीय सेवा योजना), डॉ. सुरेशः भालेरावः (पूर्वः जिला समन्वयकः, राष्ट्रीय सेवा योजना), भागवतः महाराजः (मुरुंबा) तथा प्रो. डॉ. दत्ता शिंदे च उपस्थिताः।
कार्यक्रमस्य प्रस्तावना डॉ. गौतमः वाघमारे इत्यनेन कृता, यश्च शिविरे सम्पन्नानां कार्याणां विवरणं प्रस्तूतवान्। समापनसमये डॉ. वसंतरावः भोसले स्वेभ्यः विचारान् प्रस्तूय उक्तवान् यत् अद्यत्वे परिवर्तमानकाले युवानः अपि परिवर्तनं स्वीकर्तव्यम्। तेभ्यः नूतनशैक्षिकनीतेः अनुरूपं डिजिटलसाक्षरतेः दिशायां गन्तव्यं, तथा अन्यान् अपि जागरयितव्यं। आभासीजगति विचरणं वर्जयित्वा अध्ययनं कौशलविकासं च प्रवर्तयितव्यमिति। सः उक्तवान् यत् मातापितरौ संस्कारान् दत्ते, किन्तु राष्ट्रीयसेवायोजनायाः माध्यमेन श्रमसंस्काराः प्राप्ताः भवन्ति। अतः केवलं कथनेन न, अपितु कृतिषु अपि ध्यानं दातव्यमिति।
द्वितीयः प्रमुखातिथिः प्रो. अरुणः पडघनः उक्तवान् यत् युवानः राष्ट्रं महासत्तायाः रूपेण प्रस्थापयितुं शक्ताः। डॉ. तुकारामः फिसफिसे छात्राणां मार्गदर्शनं कुर्वन्नुक्तवान् यत् डिजिटलसाक्षरता समयस्य आवश्यकता। डॉ. सुरेशः भालेरावः राष्ट्रीयसम्पत्तेः संरक्षणे बलं दत्तवान्। मुरुंबा ग्रामस्य भागवतः महाराजः उक्तवान् यत् मोबाइलस्य कारणेन लोकाः पुस्तकालयेभ्यः अध्ययनाच च दूरं गच्छन्ति।
कार्यक्रमस्य अध्यक्षः प्रो. गणेशः मुळे समापनभाषणे उक्तवान् यत् छात्रैः शिक्षायाः सह श्रमे च डिजिटलसाक्षरता अपि ग्राह्या, तथैव एषा जानकारी अपरेभ्यः अपि प्रदातव्या। शिविरे बौद्धिकसत्रे तथा सांस्कृतिककार्यक्रमेषु योगदानं दत्तवतः सर्वान् अतिथीन्, उद्घाटकान्, सरपंचान्, उपसरपंचान्, ग्रामसेवकान् च धन्यवादं प्रकटितवान्।
कार्यक्रमस्य संचालनं कु. साक्षी बागल इत्यनेन कृतं, आभारः कु. दिव्या रोडगे इत्यनेन व्यक्तः। समापनं राष्ट्रगानं गायनं कृत्वा सम्पन्नं। अनेन प्रसङ्गे महाविद्यालयीयप्राध्यापकाः, शिक्षकेतरकर्मचारिणः, छात्राः, ग्रामवासिनः च बृहद् संख्यायाम् उपस्थिताः।