शिक्षा

शिक्षणेन मानव:गढति ।

कथाकारः राजेंद्रः गहाळः



परभणी (जि.प्र): संततुकारामकला-विज्ञानमहाविद्यालयस्य राष्ट्रीयसेवायोजनाविभागस्य आयोजनद्वारा दिनाङ्क १५-२१ जनवरी २०२५ पर्यन्तं “मम भारतदेशाय डिजिटलसाक्षरतेऽर्थं विशेषयुवकशिबिरम्” नामकं वार्षिकविशेषशिबिरं मुरुंबा, तालुका-जिला-परभणी इत्यत्र आयोज्यते।

शिबिरस्य उद्घाटनसमारम्भे संततुकाराममहाराजः व संतगाडगेमहाराजः इत्येतयोः प्रतिमापूजनं सम्पन्नम्। अस्य कार्यक्रमस्य अध्यक्षः प्राचार्या डॉ. ज्योतीसोलुंके आसन्, उद्घाटकः प्रख्यातः कथाकारः राजेंद्रः गहाळः अभवत्। प्रमुखपाहुनकः डॉ. सच्चिदानंदः खडके, विजयकुमारः झाडे, मुख्याध्यापकः कदमः, राष्ट्रीयसेवायोजनाकार्यक्रमअधिकारी डॉ. मा.मा. कदमः, डॉ. गौतमः वाघमारे च आसन्। कार्यक्रमस्य प्रास्ताविकं डॉ. मा.मा. कदमः कृतवान्, तथा शिबिरस्य रूपरेखा डॉ. गौतमः वाघमारे प्रकाशितवान्।

कथाकारः राजेंद्रः गहाळः उद्घाटनसमारम्भे स्वं विचारं प्रकटयन् उक्तवान् – “युवकयुवत्यः आभासीजगति न रममाणाः वाचनं प्रति अभिमुखाः भूयुः। महापुरुषाणां विचारान् अंगीकर्तव्यानि। साधुसन्ताः समाजपरिवर्तनाय प्रबोधनाय च स्वं जीवनं अर्पितवन्तः। अतः तेषां विचारानां स्वीकृतिः आवश्यकः। छत्रपति शिवाजिमहाराजः, महात्मा फुले, छत्रपति शाहूमहाराजः, डॉ. बाबासाहेबः आंबेडकरः, राष्ट्रसन्तगाडगेमहाराजः इत्यादयः महापुरुषाः समाजहिताय देशाय च आत्मनः सर्वस्वं अर्पितवन्तः।”

ते पुनः अवदन्, “डॉ. बाबासाहेबः आंबेडकरः संविधानं दत्तवान्, तस्य अध्ययनं सर्वेषां कर्तव्यम्। संविधानं स्वातन्त्र्यम्, समता, बन्धुत्वं न्यायं च शिक्षयति। शिक्षणं मानवस्य समृद्धये अत्यन्तं महत्वपूर्णम्। मम खेडग्रामे जातः पुत्रः शिक्षणाय गरीबीं सहन्, पितरं सालगडिं इव श्रमं कुर्वन् शिक्षायाः किमयं प्राप्नोति इति वदन् सर्वान् प्रेरयति।”

गहाळः कथां “पालकोलस्य पट्टकः” कथयन्, “मुगाजिनः जीवनस्य शिक्षणात् आरभ्य नोकरीपर्यन्तं प्रवासं” वर्णयन् श्रोतृणां नेत्राणि अश्रुभिः पूरयामास।

द्वितीयः प्रमुखपाहुनकः डॉ. सच्चिदानंदः खडके राष्ट्रीयसेवायोजनायाः उद्देश्यम् कार्यं च वर्णयन् उक्तवान् – “सन्ततुकाराममहाराजः ते सन्तगाडगेमहाराजः पर्यन्तं तेषां समाजपरिवर्तनाय योगदानं मोलमयं आसीत्।”

कार्यक्रमस्य अध्यक्षा प्राचार्या डॉ. ज्योतीसोलुंके उक्तवती, “विद्यार्थिनः भारतदेशाय स्वं योगदानं दद्यात। डिजिटलसाक्षरतायाः महत्त्वं ज्ञात्वा, मोबाइलं योग्यकार्याय उपयोग्यं कुर्यात्।”

मुरुंबाग्रामस्य विजयकुमारः झाडे, मदनरावः कदमः मुख्याध्यापकः, सरपंचः श्रीमती कांताबाई खंदारे, उपसरपंचः सौ. ज्योती विजयकुमार झाडे, ग्रामसेवकः श्री एस.एन. गायकवाड इत्यादयः कार्यक्रमे प्रमुखाः उपस्थिताः आसन्।

कार्यक्रमस्य स्वागतगानं कु. साक्षीबागलः गायन्ती सन्दर्भं संचालितवती। राष्ट्रगीतगानसहित कार्यक्रमस्य समापनं सम्पन्नम्।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button