महाशिवरात्रेः पर्वणि अमृतकालस्नानाय गोदावरीतीरे भक्तजनानां महान् समागमः
धारासूर नगरे महाकुम्भामृतस्नानमहोत्सवः सम्पन्नः
—
शिवाजी कांबळे, गंगाखे प्रतिनिधिः
महाशिवरात्रेः पावनपर्वणि धारासूरग्रामे स्थितस्य प्राचीनस्य श्रीगुप्तेश्वरमन्दिरस्य देवस्थानविश्वस्तसमित्या ग्रामजनैश्च सह मिलित्वा महाशिवरात्रिः, श्रीगुप्तेश्वरमन्दिरं, दक्षिणवाहिनी गोदावर्याश्च त्रिवेणीसंयोगः सम्पादितः। अनेन निमित्तेन धारासूरग्रामे गोदावर्याः तीरे महाकुम्भामृतस्नानमहोत्सवः आयोज्य, कुंभमेलनिर्वाणपर्वणि २६ फेब्रुवारी दिनाङ्के प्रभाते आरभ्य सहस्रशः भक्तजनाः गोदावर्याः तीरे अमृतकालस्नानाय समागच्छन्।
महाकुम्भामृतस्नानमहोत्सवस्य आरम्भः बुधवासरे प्रभाते अभवत्, अतः मङ्गलवासररात्रेः आरभ्य एव मराठवाडक्षेत्रातः भक्तजनाः श्रीगुप्तेश्वरस्य दर्शनाय धारासूरग्रामं प्राप्तवन्तः। दिनभरं लक्षशः भक्ताः श्रीगुप्तेश्वरस्य दर्शनं कृत्वा गोदावर्याः तीरे अमृतकालस्नानं कृतवन्तः।
धारासूरग्रामस्य ग्रामजनैः श्रीगुप्तेश्वरपिण्डिसहितं महामण्डलेश्वरः मनीषानन्दमहास्वामी, रामायणाचार्यः नामदेवमहास्वामी लबडे, हभप अच्युत महाराज दस्तापुरकर, गजानन महास्वामी गोंदीकर इत्यादयः नगरपञ्चायतकार्यालयतः प्रधानमार्गेण गोदावर्याः तीरे वाज्यघोषेण शोभायात्रां कृतवन्तः। तत्र महामण्डलेश्वर मनीषानन्दमहास्वामिनः कराभ्यां श्रीगुप्तेश्वरस्य महापूजा आरती च सम्पन्ने।
तत्र उपस्थितभक्तजनैः महामण्डलेश्वरः मनीषानन्दमहास्वामी गोदावर्यां स्नापितः, अनेन महाकुम्भामृतस्नानमहोत्सवः सम्पन्नः।
महाशिवरात्रिपर्वणि श्रीगुप्तेश्वरस्य दर्शनाय भक्तजनानां महान् समागमः अभवत्। मङ्गलवासररात्रेः आरभ्य गंगाखेडनगरात् तथा ग्रामीणप्रदेशेभ्यः मराठवाडप्रदेशस्य विविधभागेभ्यश्च सहस्रशः भक्ताः गोदावर्याः तीरे समागतवन्तः। ते ‘हर हर महादेव’ इति घोषयित्वा अमृतस्नानं कृत्वा श्रीगुप्तेश्वरस्य भक्त्या आराधनां कृतवन्तः।
श्रीगुप्तेश्वरदेवस्थानविश्वस्तसमित्या तथा ग्रामजनैः भक्तजनानां सुविधायै विशेषव्यवस्था कृता आसीत्। तत्र नारीणां पुरुषाणां च पृथक् स्नानव्यवस्था कृता। स्नानानन्तरं धारासूरग्रामस्य यौवनसंघेन भक्तजनानां कृते प्रसादव्यवस्था अपि कृता।
महाशिवरात्रिपर्वणि आयोजितः महाकुम्भामृतस्नानमहोत्सवः भक्तजनैः उत्साहेन समायोजितः। सुरक्षायै पोलिसप्रशासनं, देवस्थानविश्वस्तसमितिः, ग्रामपञ्चायत्, ग्रामजनाः तथा स्वयंसङ्घटनानि च भक्तजनानां साहाय्यार्थं सज्जाः आसन्। अनेन कारणेन सहस्रशः भक्ताः सुलभतया स्नानं कृत्वा श्रीगुप्तेश्वरस्य दर्शनं लब्धवन्तः।