सुरेंद्र पाथ्रीकर:परभणि
नेत्रदानस्य चळवळं संवर्धयितुं परभणिनगरस्थ कांकरिय-बंधुभगिन्यः स्वस्य मातुः मरणोत्तरं नेत्रदानं कृत्वा समाजस्य पुरतः आदर्शं स्थापितवन्तः। नगरस्य प्रतिष्ठिता ज्येष्ठनागरिकः श्रीमती कौशल्यादेवी इन्दरचन्द कांकरिया (वयः ७६) एषां शनिवासरे, मार्चमासस्य ८ दिनाङ्के वृद्धापकाले निधनं जातम्। कुटुम्बजनैः गृहीते निर्णयानुसारं तस्याः मरणोत्तरं नेत्रदानं सम्पन्नं कृत्वा, ते सुरक्षितरूपेण जालनानगरस्थ गणपति-नेत्रालयस्य नेत्रपीठे प्रेषिताः। एषः निर्णयः द्वयोः अन्धानां दृष्टिं दत्वा जीवनं प्रकाशमयं कुर्वन् सर्वत्र प्रशंस्यते।
श्रीमती कौशल्यादेव्याः पश्चात् पुत्रः गौतमकुमारः, विवाहिते पुत्र्यौ सङ्गीता गुगलिया-जैन ममता छल्लानी (पुणे) च, चतुर्थः पुत्रः महेशकुमारः, सूनुः श्रीमती कीर्ति कांकरिया, जामातरः, नातवः च अत्र कुटुम्बे सन्ति।
सामाजिक-कार्यकर्ता महेशकांकरियस्य मातुः निधनस्य समाचारं श्रुत्वा, तस्य मित्रः राजेशजैनः कुटुम्बजनैः सह चर्चा कृत्वा, कौशल्यादेव्याः मरणोत्तर-नेत्रदानस्य चिन्तनं प्रस्तुतवान्। ततः कुटुम्बजनाः सर्वे एका-मतस्य सन्तः तत् स्वीकृतवन्तः। ततः श्रीजैनः जिल्हा-नेत्ररुग्णालयस्य सम्पर्कं कृत्वान्। ततः तत्क्षणमेव जिल्हा-नेत्ररुग्णालयस्य प्रमुखा डॉ. अर्चना गोरे स्वदलनैः सह श्री अष्टविनायक अपार्टमेंट, गव्हाणे चौकं प्रत्यागतवती।
परभणिनगरस्थ शासकीय-वैद्यकीय-महाविद्यालयस्य अधिष्ठाता डॉ. सदानन्द भिसे, जिल्हा-शल्यचिकित्सकः डॉ. नागेश लखमावार, अतिरिक्त-जिल्हा-शल्यचिकित्सका डॉ. सारिका बढे एषां मार्गदर्शनस्य आधारे डॉ. अर्चना गोरे, डॉ. दीपाली बोंडे, वॉर्ड-इञ्चार्ज मीना सोनवणे, मयूर जोशी, अन्वर इत्यादयः कौशल्यादेव्याः नेत्रे ग्रहणं कृत्वा ते सुरक्षितरूपेण जालना-नगरस्य गणपति-नेत्रालयस्य नेत्रपीठे प्रेषितवन्तः।
ततः दिनाङ्के मार्च १०, जालना-नगरस्थ श्री गणपति-नेत्रालयस्य वैद्यकीय-संचालकः डॉ. ऋषिकेश नायगावकरः महेशकांकरियाय पत्रं प्रेषितवान् –
“दिवंगता श्रीमती कौशल्याबाई इन्दरचन्द कांकरिया एषां मरणोत्तर-नेत्रदानेन अस्माकं अन्धत्व-निवारण-मोहिमायाः अत्यन्तं मूल्यवानं साहाय्यं जातम्। अस्माकं प्रति कृतज्ञता व्यक्तयः। एषा क्रिया समाजे नेत्रदानाय जागरूकतां निर्माणयिष्यति।”
नेत्रदान-चळवळं संवर्धयितुं प्रयत्नः करणीयः – डॉ. अर्चना गोरे
“नेत्रदानं एव अन्धत्वस्य निवारणाय प्रभावी उपायः। नागरिकैः मरणोत्तरं नेत्रदानं कर्तुं संकल्पः करणीयः। समाजे नेत्रदानाय अधिक-जागरूकता प्रसारणीया। अस्मिन् देशे सहस्रशः लोकाः अन्धत्वस्य पीडां सहन्ते। तेषां जीवनं प्रकाशमयं कर्तुं नेत्रदान-चळवळं दृढीकर्तुं सर्वे समर्पणं करोतु।”
“प्रतिवर्षं न्यूनतमं २५ मरणोत्तर-नेत्रदानानि अपेक्षितानि सन्ति, किन्तु एप्रिल् २०२४ – मार्च २०२५ मध्ये केवलं षट् मरणोत्तर-नेत्रदानानि सम्पन्नानि। एतत् दुःखस्पदं अस्ति। नेत्रदानार्थं मृत्योरनन्तरं षड्-घण्टाभ्यन्तरे नेत्रे ग्रहणीयानि, ततः तत्क्षणं नेत्रपीठे सुरक्षितं प्रेषणीयम्। अतः मृतस्य नातेयैः तत्क्षणं नेत्रचिकित्सकान् सूचितुम् आवश्यकं,” इति डॉ. अर्चना गोरे महोदयया आवाहनं कृतम्।