परभणी – अत्र शारदा महाविद्यालये आय. आर. बी. एफ. च प्लेसमेंट सेल शारदा महाविद्यालयेण सहकार्येण बैंकिंग क्षेत्रे रोजगारसंधीनां दानाय कॅम्पस प्लेसमेंट कॅम्पस्य आयोजनं कृतम्। अत्र आयोजने अध्यक्षतां प्राचार्य डॉ. बबन पवार्, प्रमुख अतिथीं च आय. आर. बी. एफ. संस्थापकं बाळासाहेबं सोपने च दीपकं परिहारं च उपस्थिता। व्यासपीठे उपप्राचार्यं डॉ. श्यामसुंदरं वाघमारे, प्लेसमेंट विभागे समन्वयकं प्रा. डॉ. भगवानं पाटीलं च अंतर्गतं गुणवत्ता हमी कक्षे समन्वयकं डॉ. संतोषं नाकाडे च उपस्थिता।
बाळासाहेब सोपने बँकिंग क्षेत्रे रोजगारसंधीनां योग्यतां च आवश्यकं कौशलं विषये विस्तरेण जानकारीं दत्तवान्।
अत्र आयोजिते शिबिरे 98 छात्राः उपस्थिताः। तेषां कागदपत्राणां परीक्षणं कृतं यतस्तेभ्यः मुलाखतां च ग्रहीतां। ततः 16 छात्राणां बँकिंग प्रशिक्षणाय चयनं कृतम्।
प्राचार्य डॉ. बबन पवारेण छात्राणां रोजगारसंधिं प्रदानाय शारदा महाविद्यालयं कटिबद्धमित्युक्तं, समये समये शिबिरे आयोजितेभ्यः रोजगारसंधीनां प्राप्तिः निश्चितम् इत्यपि आवाहनं कृतम्।
कार्यक्रमे सूत्रसंचालनं प्रा. डॉ. सचिन खडके, प्रास्ताविकं डॉ. संतोष नाकाडे च आभारप्रदर्शनं प्रा. डॉ. भगवान पाटीलं कृतम्।