रासेयो शिबिरं ग्रामस्य समस्याः अवगम्य सेवा-भावस्य वृद्धये आदर्
परभणी –
राष्ट्रीय सेवा योजनायाः स्वयंसेवकैः समाजकार्ये रममाणः सशक्तं समृद्धं च समाजं निर्मातुं संकल्पः करणीयः। अत्यन्तं प्रतिकूलतायां न्यूनसुविधायां च जीवनं निर्वहन्ति ग्रामीण-प्रदेशे वसन्तः जनाः। ग्रामवासिनां समस्याः समाधानं करणस्य कौशल्यं, ग्राम-विकासाय एकत्व-भावना, तथा अडचनिषु विजयाय तेषां कार्यक्षमता महती अस्ति। नगरीय-जनानां तुलनायां ग्राम्य-जनाः अधिकं प्रेमपूर्णाः, समर्थाः च भवन्तीति अधिवक्ता किरणराव सुभेदार महोदयेन रासेयो-शिबिरस्य समारोप-समारोहस्य अध्यक्षीय-भाषणे प्रतिपादितम्।
स्वामी रामानंद तीर्थ मराठवाडा विश्वविद्यालयः, नांदेड तथा कै. सौ. कमलताई जामकर महिला महाविद्यालयः, परभणी इत्येतयोः राष्ट्रीय सेवा योजना विभागयोः संयुक्त-विद्यमाने आयोज्यमानं विशेषं वार्षिकं युवती-शिबिरं पारवा-ग्रामे आयोजितं अभवत्। समारोप-समारोहस्य अध्यक्षपदे अधिवक्ता किरणराव सुभेदार (उपाध्यक्षः, नूतन विद्या मंदिर शिक्षण संस्था, परभणी) आसन्। प्रमुख-अतिथयः ज्ञानेश्वरः सोळंके (पुलिस-पाटीलः, पारवा), मुख्याध्यापकः भीमरावः साळवे। व्यासपीठे उपप्राचार्यः डॉ. संगीता आवचार, प्रा. अरुणः पडघन (रासेयो परभणी जिल्हा समन्वयकः), कार्यक्रम-अधिकारी डॉ. नसिम बेगम, प्रा. परमेश्वरः यादव, डॉ. गणेशः जाधव, डॉ. संगीता लोमटे च उपस्थिताः आसन्।
कार्यक्रमस्य आरम्भे महात्मा गान्धी तथा कै. सौ. कमलताई जामकर एषां प्रतिमयोः मान्यवरैः हस्तेन पूजनं कृतम्। अधिवक्ता किरणराव सुभेदार महोदयस्य सत्कारं ग्रामस्य प्रतिनिधिः ज्ञानेश्वरः सोळंके इत्यनेन कृतम्। अन्येषां मान्यवराणां च सत्कारः कृतः।
प्रास्ताविकं तथा शिबिरस्य अहवाल-वाचनं डॉ. नसिम बेगम इत्यस्याः कृते। रासेयो-स्वयंसेविकाः कु. राजनंदिनी रेंगे, कु. दिशा मोरे, कु. हर्षदा शिंदे इत्येते मनोगतं व्यक्तवन्तः।
पारवा-ग्रामे राष्ट्रीय सेवा योजनायाः शिबिरं आयोज्य ग्रामवासिनः सहभागी कृत्वा विविधैः उपक्रमैः लोककल्याणं साधितम्। युवतीभिः अत्र यत् उत्तमं शिक्षितं तत् जीवन-संग्रेहे स्थापनीयम् इति ज्ञानेश्वरः सोळंके इत्यनेन उक्तम्।
युवत्यः शिबिरतः प्राप्तं संस्कारं सह गृहीत्वा जन-जागरणस्य कार्यं उत्तरदायित्वेन सम्पादयन्तु इति मतं डॉ. संगीता आवचार इत्यस्याः अभवत्।
रासेयो-शिबिरं यशस्वि करणाय प्राचार्यः डॉ. वसंतरावः भोसले इत्यस्य मार्गदर्शनं लब्धम्।
कार्यक्रमस्य सूत्र-संचालनं प्रा. अरुणः पडघन इत्यनेन कृतम्, आभारः प्रा. परमेश्वरः यादव इत्यनेन व्यक्तः।