शिक्षा

मातृभिः अपत्यानि स्वावलम्बिनि कर्तव्यानि

प्रा. डॉ. शकुन्तला जवंजाळ

 

चाटोरी: विवेकानन्द विद्यालये पालकानां मेलकम्

पालम (१६): अद्यतनकाले अपत्यानि परावलम्बिनि दृश्यन्ते। तेषां श्रमस्य महत्वं प्रबोधनं करणीयं। तेषु शिस्तिं निर्माय संस्काराणाम् बीजं बाल्ये एव आरोपणीयम्। प्रत्येकमाता स्वस्य अपत्यानि स्वावलम्बिनि कथं स्यात् इति चेष्टां कार्येति, इति प्रा. डॉ. शकुन्तला जवंजाळ इत्यनेन प्रतिपादितम्।

तालुकायाः चाटोरी गामे स्वामी विवेकानन्द प्राथमिक विद्यालये क्रान्तिज्योतिः सावित्रीबाई फुले तथा राष्ट्रमाता जिजाऊ जयन्त्याः अवसरं गृहीत्वा माता पालक मेलकम् आयोजितम्। गुरुवासरे (ता.१६) तस्मिन् समये सः समारम्भः आयोज्य अभवत्। कार्यक्रमस्य अध्यक्षपदे संस्थायाः कोशाध्यक्षः सुभाष ढगे उपविष्टः, उद्घाटनं संस्थायाः अध्यक्षेन प्रा. सन्दीप किरडे इत्यनेन सम्पन्नम्।

तत्र प्रा. रामः क-हाळे, संस्थायाः उपाध्यक्षः प्राचार्यः डी.बी. पवारः, प्रशालायाः मुख्याध्यापकः राजेश जोगदण्डः इत्यादीनां प्रमुखं उपस्थिति अभवत्।

डॉ. शकुन्तला जवंजाळ इत्यनेन पालकानां मार्गदर्शनं कुर्वता उक्तम्, “अपत्यानि मोबाइल-उपयोगात् दूरीकृतानि कार्याणि। अस्य अतिव्ययः बालकानां शारीरिकं मानसिकं बौद्धिकं च विकासं बाधते। माता अपत्यानां प्रथमा गुरुः अस्ति। मातुः अपत्यानां च मध्ये सुसंवादः स्यात्। बालकानां वक्तव्यं श्रुतं कार्यम्। बाल्ये स्थापितः शिस्तः संस्कारश्च तेषां व्यक्तित्वविकासे साहाय्यम् करोति।”

प्रा. सन्दीपः किरडे उद्घाटनकाले उक्तवान्, “अपत्यानि मातुः संस्कारैः शालायाः शिक्षायाश्च निर्मिता भवन्ति। पालकैः शिक्षकैश्च सुसंवादः आवश्यकः।” अध्यक्षीयसमारोपे सुभाषः ढगे उक्तवान्, “ग्रामीणप्रदेशे विद्यार्थिनां क्षमता कौशलं च अधिकतया दृश्यते। तेषां विकासाय माता बाल्यकालात् समयं दत्वा तेषां कौशलं पोषणीयम्।”

तत्र तिलगुडं हळदीकुंकुमकार्यक्रमः च सम्पन्नः। कार्यक्रमे माता-पालकाः बहुसंख्यया उपस्थिताः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button