अस्मिन क्रीडादिनसमारोहे मुख्यअतिथिरूपेण सौ. प्रिया घोरके महोदया ,उपायुक्ता, मनपा परभणी, क्रीडाशिक्षकः संभाजिः बादाड, एकात्मिकग्रामीणकृषिविकाससंस्थायाः संस्थापकाध्यक्षः रामः कवडे, संस्थायाः सचिवा सौ. प्रतिभा कवडे, उपप्राचार्या स्नेहा पाटील च मंचे उपस्थिता आसन्।
ध्वजारोहणं दीपप्रज्वलनं च मान्यवराणां हस्ते सम्पन्नं। ततः अनन्तरं छात्रैः मार्चपासं कुर्वन्तः विविधमैदानीकला प्रस्तुत्य दर्शकानां मनः समाहृतम्।
त्रिदिनात्मकस्य अस्य क्रीडामहोत्सवस्य अन्तर्गतं विविधपारम्परिकक्रीडानां संरक्षणार्थं तेषां समावेशः कृतः।
कार्यक्रमस्य यशस्वितायै क्रीडाविभागस्य प्रमुखौ बालाजिः मानोलिकरः, अनिता जमादारः च परिश्रमं कृतवन्तौ। तेषां उत्तरदायित्वं प्रशंस्यं वर्तते इति विद्यालयस्य प्रशासकीयाधिकारी नागेशः पाटील, उपप्राचार्या स्नेहा पाटील च तथा सर्वे शिक्षकवृन्दाः क्रीडाविभागस्य प्रशंसा कृतवन्तः।