श्रीक्षेत्र धनगर टाकळी महोत्सवस्य समापनं सद्गुरुजनानां सत्कारः च कीर्तनसेवा च संपन्ना
पूर्णा/प्रतिनिधिः
श्रीक्षेत्र धनगर टाकळी प्रदेशे श्री सद्गुरु दाजीमहाराजस्य जन्मोत्सवः तथा सच्चिदानंद वेध स्वाध्याय प्रतिष्ठानस्य रजतमहोत्सवः मङ्गलवासरे ,१४ तमे दिनाङ्के ह.भ.प. चंद्रशेखर महाराज देगलूरकरेण काल्यस्य कीर्तनसेवया समाप्तः। विविधेषु क्षेत्रेषु कर्तृत्ववन्तः जनाः विशेषपुरस्कारैः सम्मानिताः।
दिनाङ्के २ तमतः १४ तमपर्यन्तं महोत्सवस्य आयोजनं संपन्नमभवत्। सोमवासरे (१३ तम दिनाङ्के) भागवतभूषण ज्योतिषाचार्य पंडित अतुलशास्त्री भगरेण श्रीमद्भागवतस्य कथा तथा श्री लक्ष्मीनारायण पंचायतन पंचकुण्डीययज्ञस्य समापनं सम्पन्नम्।
द्वितीयकाले, रजतमहोत्सववर्षस्य निमित्तं सिनेअभिनेते श्री मनोज जोशी, पंडित अतुलशास्त्री भगरे, संस्थानाध्यक्ष उमेश महाराज टाकळीकर च सम्मिलिताः। वैदिक, सामाजिक, आरोग्य, विज्ञान, उद्योग, न्यायदान, पत्रकारिता, तथा शैक्षणिक क्षेत्रेषु कर्तृत्ववन्तः जनाः सत्कारमाप्ताः।
पुरस्कारप्राप्तेषु वेदमूर्तिः श्रीनिधिः धायगुडः (पुणे), डॉ. श्रीकृष्णः कातनेश्वरकरः, उद्यमी विवेकः वट्टमवारः, तथा वरिष्ठपत्रकारः श्री शंतनुरावः डोईफोडे इत्यादयः।
एतस्मिन समये श्री मनोज जोशी महोदयः वक्तव्यं दत्तवन्तः यत् “भारतीयसंस्कृतिः मानवं सुसंस्कृतं करोति। गुरुकुलस्य परंपरा अत्र महत्त्वपूर्णा आसीत्। किन्तु एषा परंपरा अङ्ग्रेजैः नष्टा कर्तुं प्रयत्नः कृतः। तस्य परंपरायाः धार्मिकं वैज्ञानिकं च महत्त्वं सर्वैः प्रचारयितव्यम्।”
महोत्सवस्य समापनं महाप्रसादेन सम्पन्नम्।