Uncategorized

प्रचण्डवृष्ट्या मण्डले प्रचण्डवृष्ट्या सस्यानां प्रचण्डा क्षतिः अभवत्, ५२ राजस्वमण्डलेषु ५० प्रचण्डवृष्टिः…

कृपया क्षतिपूर्तिः पंचनामा कृत्वा आर्थिकरूपेण सहायतां कुर्वन्तु - राजेश विटेकर कलेक्टर् प्रति अनुरोधः

 अत्यधिकवृष्टेः कारणात्, मण्डलस्य ५२ राजस्वमण्डलेषु पूर्णा, पिङ्गली च विहाय शेषेषु ५० राजस्वमण्डलेषु अत्यधिकवृष्टिः अभवत्, अतः खरीफऋतुसस्यानां संकटः अस्ति इति दृश्यते।राजस्व-कृषि-विभागेन कालमेव मण्डले वर्षाकारणात् क्षतिं सूचयितुं आवश्यकता वर्तते, तथा च कृषकाणां नियमानुसारं आर्थिकसहायतां प्राप्तुं आवश्यकता वर्तते, ये कृषकाः प्रधानमन्त्रिपिकबीमायोजनायाः अन्तर्गतं सस्यबीमां दत्तवन्तः तेषां क्षतिं स्व… खरिफसस्यानि ७२ घण्टानां अन्तः तत्क्षणमेव बीमाकम्पनीं प्रति।एतादृशः बीमाकम्पनीनां नियमः अस्ति यत् सस्यानां बीमारक्षणं प्राप्तुं सर्वेषां कृषकाणां सस्यानां छायाचित्रं स्वक्षेत्रेषु क्षतिं च स्वयमेव स्थापयितव्यं, तत्कालं क्षतिपूर्तिविषये बीमाकम्पनीषु च ऑनलाइन शिकायतां दातव्यम् , तथा च राजस्वमण्डलस्तरस्य कृषिपदाधिकारिणः कर्मचारिणः च अफलाइनशिकायतां पञ्जीकरणाय कृषकस्य आवेदनपत्रं ग्रहीतुं निर्देशाः मण्डलस्य कृषिविभागाय दातव्याः

यथा सस्यबीमाकम्पनीनां विषये बहूनां शिकायतां कृत्वा भविष्ये सस्यबीमावित्तीयसहायतां प्राप्तुं कृषकाः किमपि कष्टं न प्राप्नुयुः।  विटेकरमहोदयेन कलेक्टर् इत्यस्मै दत्तवक्तव्ये राजस्व, कृषिविभागेन अस्मिन् विषये निर्देशाः निर्गन्तुं अनुरोधः कृतः अस्ति।

यथा यथा मण्डले वर्षायाः तीव्रता वर्धते, नद्यः, नालिकाः, जलबन्धाः, जलजलाशयाः च संकटस्तरं अतिक्रमितुं शक्नुवन्ति, एतादृशे परिस्थितौ जलाशयानाम्, नदीपार्श्वे ग्रामाणां च नागरिकाः सजगाः भवेयुः, तथा च राजस्वं, पुलिसं, स्थानीयाधिकारिणः च… ग्रामीणविकासविभागेन यत्र जलप्रलयस्य जोखिमः भवति तत्र निवसतां नागरिकानां सुरक्षाविषये उक्तं यत् मण्डलप्रशासनेन व्यवस्थायाः तत्कालं निर्देशाः दातव्याः ग्रामेषु कर्मचारिणां सुरक्षायाः कृते पदानि स्वीकुर्वन्तु तथा च सम्बन्धितविभागानाम् अधिकारिणां कर्मचारिणां च ग्रामेषु स्थातुं निर्देशः दातव्यः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button