वैज्ञानिक संशोधनं सामाजिककल्याणाय भवेत् इति
वैज्ञानिक संशोधनं सामाजिककल्याणाय भवेत् इत
– प्रो. डॉ. भीमरावः खाडे।
मानवः स्वस्य बौद्धिकविकासस्य साहाय्येन वैज्ञानिकसंशोधनं कृत्वा जगति परिवर्तनं विधाय मानवीयविकासं साधितवान्। सर्वं वैज्ञानिकसंशोधनं मानवीजीवने आमूलपरिवर्तनं विधत्ते। मानवानां वैज्ञानिकदृष्टिकोनस्य साहाय्येन नवनवीनाः आविष्काराः जाताः। तेन आविष्कारेण मानवीयजीवनं सुखं समृद्धं च जातम्। संशोधनस्य कारणं सामाजिककल्याणं चेत्, तर्हि स्वपरकल्याणं साध्यते इति प्रो. डॉ. भीमरावः खाडे इत्यनेन प्रतिपादितम्।
बालविद्यामन्दिरमहाविद्यालये, नानलपेठे, चतुरङ्गप्रतिष्ठानपरभणी च संयुक्तरीत्या आयोजितायां शालेयव्याख्यानमालायाम् डॉ. खाडे महोदयः भाषणं कृतवान्।
प्रसङ्गे, रामदासः तुम्मेवारः (उपमुख्याध्यापकः) अध्यक्षपदे आसीत्, बलीरामः कोपरेटकरः, सीमा बोके च प्रमुखोपस्थितिः।
अपरे भाषमाणः डॉ. खाडे इत्याह— छात्रैः उच्चशिक्षणस्य प्राप्तये शालेयस्तरे एव लघुसंशोधनदिशि प्रवृत्तं कार्यं करणीयम्। वैज्ञानिकदृष्टिकोनं धृत्वा स्वस्य निरीक्षणशक्तिः विकासनीया। यतः संशोधनाय निरीक्षणं परममहत्त्वपूर्णं भवति। अध्ययनकाले प्रश्नाः उत्पद्यन्तां, तेषां समाधानं चिंतनं च करणीयम्।
सः जनेभ्यः सूचितवान् यत् वैज्ञानिकसंशोधनाय वाचनं महत्त्वपूर्णं भवति। शालेयजीवने आरभ्य छात्रैः वाचनरुचिः विकसितव्या। यानि ग्रन्थानि बुद्धिं प्रेरयन्ति, तेषां पठनं करणीयम्। सर्वेषु व्यक्तिषु वैज्ञानिकः अस्ति, सः बाहिरागन्तव्यः। तदर्थं वाचनस्य अनिवार्यता अस्ति। तेन मानवीयविचारशीलता विकासं प्राप्नोति।
सः उदाहरणरूपेण जयपुरफूट्, नैनोकारः च उल्लेखं कृत्वा उवाच यत् एते संशोधनानि दिव्याङ्गजनानां सामान्यगरीबजनानां च जीवनं सुखमयमवर्तयन्।
समारोपे, प्रधानाध्यापकः अरुणः बोराडे चतुरङ्गप्रतिष्ठानस्य उपक्रमाय शुभाशंसाः प्रकटितवान्। कार्यक्रमस्य सूत्रसञ्चालनं प्रवीणः सोनोने प्रास्ताविकं च अकरोत्, आभारं सुभाषः ढगे अकरोत्।