यंदस्य जामकर दर्पण पुरस्कारः श्रीमती योजना घरत महाभ्यः घोषितः।
परभणी–
अत्र कै. सौ. कमलताई जामकर इत्यस्याः स्मृतिप्रीत्यर्थं दद्यमानः ‘दर्पण पुरस्कारः’ अत्रवर्षे मुम्बई-स्थित-स्मित-फाउंडेशनस्य संस्थापिकायै च निराधार-मनोरुग्णानां पालकायै योजना घरत महाभ्यः प्रदत्तः।
योजना घरत महाभ्यः मदर तेरेसा महाभ्यः प्रेरणा लब्धा, याभिः अनाथाश्रमे जीवनं आरब्धम्। निराधारवृद्धाः, मनोरुग्णाः, कुष्ठरोगिणः च तेषां कृते विगत 28 वर्षेभ्यः सततं कार्यं क्रियमाणं अस्ति। तासां सेवायाः क्षेत्रेषु महिलासशक्तीकरणं, विशेषबालकानां संरक्षणं च प्रमुखं वर्तते।
एषः पुरस्कारः श्रीमतां योजनां समाजसेवायाः उत्कर्षे मान्यतायै प्रदत्तः।
अस्य पुरस्कारस्य 22 तमे वर्षे पूर्वं विविधश्रेष्ठेभ्यः विदुषीभ्यः अर्चनायाः कृते पुरस्कारः दत्तः। तेषु प्रमुखाः –
साहित्यिकाः रेखा बैजल, डॉ. वृषाली किन्हाळकर, डॉ. मेबल आरोळे, अनाथमातृ समानः सिंधुताई सपकाळ, राणी बंग, डॉ. हेमलता पाटील, अॅड. सुरेखा दळवी, कु. नसीमा हुरजूक, सौ. वैशाली पाटील, प्रा. साधना झाडबुके, डॉ. मंदाताई आमटे, श्रीमती मायाताई सोरटे, श्रीमती रेहमतबी करीम बेग मिर्झा, श्रीमती सुमनसिंह चौहान, श्रीमती मिठू देवी, सुलोचना कडू, श्रीमती अनुराधा कोईराला, डॉ. ज्योत्स्ना कुकडे, श्रीमती पिंजारीबाई उल्या पावरा, पद्मश्री राहीबाई सोमाजी पोपेरे, सौ. सुशीला विठ्ठलराव साबळे च।
एषः पुरस्कारः सामाजिकसेवायाः क्षेत्रे विशिष्टं योगदानं कुर्वन्तीभ्यः दद्यमानः।