
सुरेंद्र पाथ्रीकर परभणी–सम्प्रति मोबाईलफोनेषु टीवीषु च स्क्रीनसमयः वर्धमानः, फास्टफूड्, जंकफूड् इत्यादीनां अत्यधिकप्रयोगः, आहारस्य व्यायामस्य अभावः च मासिकधर्मस्य आयुः न्यूनीकरोति अतः एतत् प्रतिपादितं यत् बालिकाः यौवनकाले भवन्ति परिवर्तनानां विषये यथासम्भवं ज्ञातव्याः डॉ. आशाचाण्डक किशोरीणां कृते ११८ तमे ‘मासिकधर्मप्रबन्धन’ कार्यशाला क्वीन्स् विद्यालये होम्योपैथिक एकेडमी आफ् रिसर्च एण्ड चैरिटीज इत्यनेन २८ अगस्तदिनाङ्के आयोजिता डा. आशा चाण्डक के मार्गदर्शन:
अस्मिन् कार्यशालायां षष्ठतः दशमपर्यन्तं २०० किशोरी, महिलाशिक्षकाः उपस्थिताः आसन्।
डॉ. आशा चांडक इत्यनेन कार्यशालां सम्बोधयन् किशोरीषु यौवनानन्तरं शारीरिकं मानसिकं च परिवर्तनं, मासिकधर्मचक्रस्य प्रबन्धनं, पीरियड्सस्य अवगमनं, गलतफहमीः, पीरियड्स-काले जननाङ्गस्य स्वच्छता, सेनेटरी-पैड/कपास-पैडस्य प्रयोगः, समुचित-निष्कासनं, समुचित-पोषण-सेवनं च चर्चा कृता । मासिकधर्म, पीसीओडी, अत्यधिकस्रावसम्बद्धविभिन्नस्वास्थ्यविषयेषु मार्गदर्शनेन सह तथा च मासिकधर्मकाले उपयोगाय स्थायिविकल्पाः अर्थात् मासिकधर्मस्य कपशोषकरूपेण इत्यादिषु।
अस्मिन् अवसरे वदन् एच ए आर सी -सङ्घस्य अध्यक्षः डॉ. पवन चाण्डकः अवदत् यत्, “2019 तः एच ए आरसी संस्था :इत्यनेन 250 जिलापरिषदेषु निजीसहायताप्राप्तविद्यालयेषु च 118 कार्यशालासु 30,000 तः अधिकानां किशोरीणां प्रशिक्षणं कृतम् अस्ति, यत्र कोऽपि सर्वकारः नास्ति।” सहायता वा अनुदानं वा भवति।