Uncategorized

नानलपेठ स्थित बाल विद्यामन्दिर उच्च विद्यालय में राष्ट्रीय खेल दिवस सम्पन्न

परभनी (29) — नगरस्य नानलपेठस्य बालविद्यामन्दिर उच्चविद्यालये राष्ट्रियक्रीडादिवसः आचरितः। कार्यक्रमस्य अध्यक्षता विद्यालयस्य प्राचार्यः अरुण बोराडे, प्राचार्य मार्गदर्शकः मुन्जाजी शेवाले च अभवत् । इस अवसर पर विद्यालय पर्यवेक्षक बलिराम कोपरटकर एवं सिमा बोके उपस्थित :
अस्मिन् अवसरे हाॅकी-जादूगरस्य मेजर ध्यानचन्दस्य प्रतिमायाः पूजा कृता । मार्गदर्शनं कुर्वन् शेवाले अवदत्, “क्रीडा व्यक्तिषु क्रीडाक्षमता, संगठनकौशलं, राष्ट्रगौरवं च प्रवर्तयति। अतः अस्माभिः स्वयमेव क्रीडकौशलस्य संवर्धनं कर्तव्यम्। तथा च क्रीडां कृत्वा अस्माकं स्वास्थ्यं उत्तमं स्थापयितव्यम्।”
बोके महोदया उक्तवती, “मेजर ध्यानचन्दः स्वस्य उपलब्धिभिः देशस्य नाम विश्वे नीतवान्। राष्ट्रं गौरवं कृत्वा अन्यदेशानां कृते क्रीडनस्य अवसरान् अङ्गीकृतवान्। तस्य देशभक्तिः अस्माकं कृते प्रेरणादायिनी अस्ति। अस्माभिः नामकरणं कर्तव्यम्।” स्वकीयाः उपलब्धयः निर्माय देशस्य पौराणिकस्य।”
पर्यवेक्षकः कोपरट्करः अवदत्, ” क्रीडा दलस्य भावनां वर्धयति। भ्रातृत्वं वर्धयति। नेतृत्वगुणानां विकासः भवति। अतः अस्माभिः नियमितरूपेण मैदानस्य क्रीडायाः अभ्यासः करणीयः।”
अध्यक्ष स्थान समाप्तौ प्राचार्यः अरुण बोराडे इत्यनेन उक्तं यत्, “क्रीडा छात्रान् स्वस्थं धारयति। शारीरिकक्षमता वर्धयति। अस्माकं मानसिकस्वास्थ्यं उत्तमं भवति। क्रीडायाः कारणात् व्यक्तिः दृढः भवति। सशक्तः युवा समृद्धः देशस्य निर्माणं कर्तुं शक्नोति। अतः, तस्य कृते अनुरागः भवति।” एकं वा अन्यं वा क्रीडा तस्मिन् स्वभागं कुरुत देशस्य नाम च पौराणिकं कुरुत।”
अस्मिन् अवसरे छात्राः स्वस्य उत्साहं प्रकटितवन्तः। गणमान्यजनैः विभिन्नप्रकारस्य पोस्टराणि विमोचितानि। अयं कार्यक्रमः नवमवर्गस्य ई वर्गेन आयोजितः आसीत् । छात्र  मार्गदर्शन कक्षा शिक्षक: संदीप जाधव कृत्वा: कार्यमस्य संचालनं सुश्री दुर्वा रामपुरकरः, सुश्री. साक्षी देशमाने न कृत्वा: , प्रणव लाड धन्यवाद ज्ञापित :

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button