राज्य

वीरसावरकरचरित्रदालनं स्थापयिष्यामः

पालक-मन्त्री मेघना बोर्डीकरा : सावरकरजयन्त्याः निमित्तेन अभिवादनम

परभणी, दिनाङ्कः २८ (प्रतिनिधिः):
परभणी-नगरमध्ये स्वातन्त्र्यवीरः विनायकदामोदरसावरकरस्य चरित्रदालनं च सभागृहं च स्थापयिष्यामः, इति संकल्पं पालक-मन्त्री मेघना बोर्डीकर-साकोरे इत्यनेन व्यक्तं कृतम्।

वीरसावरकरस्य जयन्त्याः निमित्तेन बुधवार-दिनाङ्के २८ मे मासे नगरस्थे विद्यानगर-प्रदेशे स्थिते अर्धाकृते पुतले पुष्पहारं अर्प्य समारम्भः आयोजितः। तस्मिन्नेव कार्यक्रमे सा अपि भाषणं कृतवती।

तत्र भाजपा-पक्षस्य महानगर-जिल्हाध्यक्षः शिवाजीरावभरोसे, डॉ॰ केदारखटिंग, नगरसेवकः मुकुन्दखिल्लारे, प्रशान्तसांगळे-पार्डीकर, स्वप्नीलपिंगळकर, ऋतेशजैन, डॉ॰ नरेन्द्रब्रह्मपूरकर, डॉ॰ दिवाकरमाण्डाखळीकर, शशीअय्यर, जनकल्याण-पत्संस्थायाः शाखाधिकारी दीपकपाचपोर, हेमन्तघन, बालमुकुन्दशर्मा, प्रवीनसराफ, कैलासजोशी, दिनकरदेशपांडे, प्रवीनदेशमुख इत्यादयः अपि उपस्थिताः आसन्।

जनकल्याण-पतपेढ्याम् पालक-मन्त्रिणः बोर्डीकरायाः सत्कारः कृतः। तस्मिन् सन्दर्भे जातायां सभायां नागरिकैः वीरसावरकरस्य चरित्रदालनस्य च स्मृतिस्थलस्य च विकासस्य कृते प्रार्थना कृता। तस्मिन्नवसरे सा अवदत् — “परभण्यां वीरसावरकरस्य चरित्रदालनं स्थापयिष्यामः” इति विश्वासेन।

एषः कार्यक्रमः पूर्वनगरसेवकः मुकुन्दखिल्लारे च सावरकरप्रेमिणः नागरिकाः च आयोजितवन्तः।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button