स्वास्थ

पठनं सर्वोत्तमव्यसनं

पठनार्थं निःशुल्कचक्षुषः वितरणम्- डाॅ पाटिल

परभणी, २९
पूज्य बालासाहेब ठाकरेस्य मोतियाबिंदमुक्त परभणी विधानसभा निर्वाचनक्षेत्रस्य अन्तर्गतं परभणी निर्वाचनक्षेत्रस्य ५० ग्रामेषु १० वार्डेषु च अद्यावधि निःशुल्क मोतियाबिन्दुशल्यक्रिया तथा पूर्वपरीक्षाशिबिराणि सम्पादितानि सन्ति।  पठनं सर्वोत्तमव्यसनम् अस्ति। चक्षुषः दत्ताः इति सूचना डॉ. राहुल पाटिलः दत्तवान्।
परभनी निर्वाचनक्षेत्रेषु । डॉ.राहुलपाटिलस्य उपक्रमेण मोतियाबिन्दमुक्तअभियानस्य अन्तर्गतं ग्रामीणक्षेत्रेषु नगरेषु च शल्यक्रियापूर्वपरीक्षणशिबिराणि क्रियन्ते।  परभणीतालुकायाः ​​५० ग्रामेषु अयं शिबिरः सम्पन्नः अस्ति ।  अस्मिन् शिबिरे नागरिकानां नेत्रपरीक्षणानन्तरं शल्यक्रियायाः आवश्यकता येषां नागरिकानां कृते आवश्यकाः सर्वे शल्यक्रियाः निःशुल्कं करिष्यन्ति।  एम एल एल डाॅ.राहुल पाटिलस्य परभनी मेडिकल कॉलेज, आर.पी.अस्पताल एवं शोध केन्द्र शिबिरे नेत्रपरीक्षायाः अनन्तरं ४० वर्षाणाम् उपरि ये नागरिकाः पठने कष्टं प्राप्नुवन्ति, तेषां पठनार्थं उच्चगुणवत्तायुक्ताः चक्षुः निःशुल्कं दीयते।  अस्य शिबिरस्य कृते आगच्छन्तु।  डाॅ.पाटिलस्य सर्वे स्वास्थ्यसमन्वयकाः दिवारात्रौ कार्यरताः सन्ति।  परभणीनगरस्य १० वार्डेषु चक्षुषः एतत् निरीक्षणं वितरणं च सम्पन्नम् अस्ति ।  शेषेषु वार्डेषु आगामिषु १५ दिवसेषु एतत् निरीक्षणं सम्पन्नं भविष्यति तथा च चक्षुषः वितरणं सम्पन्नं भविष्यति, ग्रामीणक्षेत्रेषु अपि निरीक्षणं सम्पन्नं भविष्यति।  अस्य शिबिरस्य लाभं ग्रहीतुं नागरिकाः अनुरोधाः।  शिवसेना, युवासेना, महिला अघाडी, दलित अघाडी इत्येतयोः पक्षतः पाटिलेन सह कृतम् अस्ति ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button