स्वास्थ
-
एक वृक्ष मातृ नाम :
वृक्षो : रक्षति रक्षित: माननीय प्रधानमन्त्री श्री.नरेन्द्रजी मोदी इत्यनेन प्रारंभस्य: “एक वृक्ष मातृ नाम:” इति अभियानस्य अन्तर्गतं सितम्बर २०२४ यावत्…
Read More » -
स्क्रीन् टाइम् वर्धमानेन, जंक फूड्, जीवनशैल्याः परिवर्तनेन मेनार्चे इत्यस्य आयुः न्यूनीकृतः – डॉ. आशा चाण्डक
सुरेंद्र पाथ्रीकर परभणी–सम्प्रति मोबाईलफोनेषु टीवीषु च स्क्रीनसमयः वर्धमानः, फास्टफूड्, जंकफूड् इत्यादीनां अत्यधिकप्रयोगः, आहारस्य व्यायामस्य अभावः च मासिकधर्मस्य आयुः न्यूनीकरोति अतः…
Read More » -
वनामविक्षेत्रे प्रातःकाले भ्रमणार्थं शतरूप्यकाणां वार्षिकशुल्कं गृह्यते। वनामकृवि पुलिसप्रशासनेन च सुरक्षायाः निवारकपरिहाराः
परभनी-वसन्तराव नाइक मराठवाडा कृषिविश्वविद्यालयस्य क्षेत्रे प्रातः सायं च भ्रमणार्थं आगच्छन्तः ८ तः १० सहस्राणां नागरिकानां सुरक्षायै निवारकपरिहाराः कृताः। तस्य भागरूपेण…
Read More » -
Preventive measures for security in university premises by vanamkruvi and district police administration
An annual fee of Rs 100 will be charged for morning walks in the vanamkruvi area. Preventive measures for security…
Read More »