संत मीराबाई कृष्ण प्रेम
-
कृष्णभक्तेः आदर्शः – संत मीराबाई
महान्तः योगिनः च विद्वांसः च यत् अमृतत्वं ज्ञानयोगाभ्यां न प्राप्नुवन्ति, तत् केवलं निष्कामभक्त्या एव लभ्यते — इति बालकीर्तनकारिणी कु. राधा…
Read More »
महान्तः योगिनः च विद्वांसः च यत् अमृतत्वं ज्ञानयोगाभ्यां न प्राप्नुवन्ति, तत् केवलं निष्कामभक्त्या एव लभ्यते — इति बालकीर्तनकारिणी कु. राधा…
Read More »WhatsApp us